SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५२६ चतुर्दण्डं समारभ्य द्विद्विदविवर्धनात् ॥ ४ ॥ विशद्दण्डान्तकं मानं प्रतिभागं विधीयते । राजधान्यां कचिद्भागे मानाधिक्यन्तु मानुषे ॥ ५ ॥ अथवा यद्विगुणितं मानं वा नेयमीरितम् । अथवा मण्डलं भागं मानुषं कल्पये दुधः ॥६॥ अत एतस्या रङ्गशालाया दैयादिप्रमाणन्तु तत्र तत्र स्थल. विभवानुगुणं भूपदण्डचतुष्कप्रभृतिविंशतिदण्डान्तं योज्यम । कचिद्राजधान्यां कल्पनीयायां महारङ्गशालायां मानवासनस्थानं विंशतिदण्डाधिकमपि मौकर्यार्थ करणीयमित्युपदेशः । अवैवं कल्पने शिल्पिना व्यवहारो यथा- देवभागे दण्ड चतुष्कं प्रमाणं, मान्धः दण्डाप्रकं, मानुषभाग दण्डद्वादश कादीनि । एवंविधप्रमाणमानितं रङ्गशालाकल्पनमपि स्पृहणीयमेव ।। मतान्तरमन यथा -देवगान्धर्वमानवाख्यभागत्रयमपि सममानमेव स्थापनीयम । तथाऽपि मानवभागे परं द्वितलत्रितल. पानिमाविस्थापनं द्रष्टणां सोकयविहम । तदेव कार्यज्ञानां तोषायति ॥ पवमन्त्र कल्पनेऽपि कचिद्विकल्पा। यथा -- पूर्वोक्तदैवमान्धास्यस्थलद्वयकल्पनमपि समसूत्रं वैशाल्योपेतं देहयोपेतं स्थापयित्वा माववासनभरितं मानव स्थळं मण्डलाकारम , कनिष्ठ
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy