SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५१४ तत्र कल्याणशालायां पञ्चभोमविधानक्रमः'क्वचिद्भुपालहर्येषु प्रासादे वा विशेषतः । तां पञ्चभूमिकोपेतां कल्पयेत्सूत्रविबुधः ॥ १९ ॥ भौमशालासमां वापि किश्चिन्यूनप्रमाणकाम् । इशालायाः किञ्चिदोन्नत्याधिक्यकल्पनं विरचय्य पार्श्वगालासु सर्वास्वपि विषममानादिरहित, चित्रादिभासुरं कल्पनश्च संयोजनीयमित्यर्थः ।। ॥ सप्तचत्वारिंशाध्यायस्य व्याख्या ॥ यथैवं धनिनां हर्थेषु, भूपालानां प्रामादादिषु विशेषतश्चित्रादिभासुरां प्रकल्पनीयामिमां कल्याणशाला भौमवयोपनामथवा, भौमपञ्चकभासुरप्रकल्पना प्रकल्पथेन । तत्रापि कोऽपि विशेषः । यथा-अस्या: कल्याणशालायाः प्रथमतल नामकभूस्थलप्रकल्पनस्य यावद्वैशान्यदेध्यप्रमाणं कल्पितं तावन्मात्रमहितमेव प्रायश: कल्याण शाला या उपरि भौमतलं प्रकल्पनीयम ॥ ___ कचिनु प्रथमभौमम्य वैशाल्याद्याधिक्यं कृत्वा, द्वितीयमृतीय भौमेषु नदपेन या प्रथमभूमिप्रमाणापेन या किश्चिन्यूनप्रमाणपरिकल्पनं वा योजनीयमिनि तत्कल्पनप्रमाणविकल्पो शेयः । मर्वथाऽम्याश्शालायाः प्रथमभौमप्रभृति भौमान्तिकस्थला. 1. सप्तचत्वारिंशाध्याय आरभ्यते
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy