SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५१२ परितोऽङ्गभाजं वा द्वारोपद्वारकान्वितम् । युग्माङ्गणचतुश्शालाक्रूटकां वा प्रकल्पयेत् ॥ १४ ॥ चतुष्षडष्टदशकद्वादशाधिकपादकैः : । धारितान्तरभागां वा महासुषिरकान्विताम् ॥ १५ ॥ पाश्वस्थकल्पनानुगुणपरिकल्पनक्रमः किञ्चास्या इशालायाश्चतुष्वपि भागेषु द्वारोपद्वार संयुक्ताङ्गगानां चतुष्कं वा त्रयमथवा द्वयं प्रकल्पनीयम् । अथवा क्वचिदस्याश्शालायाः पार्श्वयोरुभयोरङ्गणान्तराङ्गणकल्पनं कार्यमिति 1 एव कांचाश्वयो: कूटागारकल्पनं वा कर्तव्यम | अपि चास्यां शालायां स्थलविभवानुगुणं दारुसुधालोहकलितानां स्तम्भानां चतुष्कं पटूकमटकं, द्वादशकमथवा पोडशकं, चतुर्विंशनिकं, क्क चिह्नात्रिंशकं, चत्वारिंशत्कं, क्वचित्तदधिकसंख्याकमपि स्थापनीयमिति स्तम्भसंख्याक्रमो बोध्यः । स्तम्भस्थापनशैली तु मण्डपलक्षणादिप्रन्येष्वपि अस्मिन्नेव शास्त्रे स्थलान्तरेपूक्तक्रमतो गुरूपदेशतश्च तक्षकादिभिर्ज्ञेयेति समयः ॥ एवमत्र कल्याणशालायां स्तम्भस्थापनानन्तरं तेषां सम्भानामुपरिभागेषु क्षुद्र बृहत्प्रमुखान्धारिकापरिकल्पनं कृत्वा तदुपरि कल्पनाच्छादनं प्रकुर्युः । अथवा भवनहर्म्यादिषु क्वचित्तेषां स्तम्भानामुपरि मौलिभागेषु सुधेष्टिका लेपनादिना ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy