SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रागुदवपश्चिममुखा कल्पयेस्सूत्रवेदिभिः ॥१०॥ एवं द्वारयुता शाला स्मृता मङ्गलदायिनी। योजनमिति । अनेनैव प्रकारेण दैविक शैल्यामपि हरिहरब्रह्मप्रमुखानां देवादीनां बिम्बयोजनमिति केषांचिन्मतम् ॥ अन्येषां स्थपतिश्रेष्ठाणान्तु अत्रोक्तशैलीशमस्तु न मानवगान्धर्वदेषादिबिम्धस्थापनमुपदिशति । परन्तु साधारण दण्उमानितस्वरूपस्थलम्बीकरण मेव मानव शैलीकशाला । तदपेक्षया किश्चिदधिकस्थलस्वीकरणमेव गन्धः शैलीकशाला । तदपेक्षया किश्चिनाधिकस्थलस्वीकरणमेव देवशैलीकशालेति ।। परेपामाशयातु ससस्थलानुगुणं स्वेच्छाधीनं शालाकल्पनमेव मानवशैलीकरचना । भूपालेच्छाधीनं शालाकल्पनमेव गान्धी रचना । भट्टारकदीक्षितस्थपतिप्रमुखेच्छाधीनं शालाकरूपनमेव देवोलीकरचनेति । प्रत्यविस्तरभिया मतान्तरमन्त्र नोच्यते । तस्माद्देशभेदेन, क्रियाभेदेन, स्थलभेदेन, शिल्पका पदेशभेदेन च विविधप्रमाणामिमां कल्याणशाला कार्यज्ञाः यथाप्रमाणं निर्मापयेयुरिति पिण्डितार्थः ।। किश्च नन्दिवास्तुशास्त्रादिपु अस्यैव कल्याणशालाकल्पनस्य लक्षणान्तरमुक्तम । तञ्च तत्रैव ज्ञेयं विस्तरभयानात्र लिख्यत
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy