SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५०४ सचित्रतोरणा रम्या लोकानाच विधीयते ॥११॥ इति विशेषशालालक्षणकथनम् ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे महाशालालक्षणविशेषशालालक्षणकथनात्मको चतुश्चत्वारिंशपञ्चचत्वारिंशाध्यायौ ॥ प्रसारणनानासनस्थापनादिकं च प्रकल्पयेदित्यर्थः । अपि चैवं शालादिनिर्माणे कल्पनान्तरलक्षणमानादिकं सर्वमपि स्वयमेवोह्य शिल्पी प्रकल्पयेदिति च भावः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां महाशालालक्षणविशेषशालालक्षणकथनात्मको चतुश्चत्वारिंशपञ्चचत्वारिंशाध्यायौ ॥ NA
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy