SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ भागद्वयेन निष्क्रान्तिः प्राक्प्रत्यग्भागयोस्तथा । इति सप्ततलं राज्ञां प्रशस्तं परिकीर्तितम् ॥ ५॥ क्वचिदाषोडशतलं कुर्यादेवं विधानवित् । सर्वतोभद्रका शाला स्वस्तिका वर्धमानका || ६ || नन्द्यावर्ता च चरका पञ्चधा सा प्रकीर्तिता । सर्वतोभद्रमष्टास्यं षण्णेत्रं स्वस्तिकं भवेत् ॥ ७ ॥ पार्श्वयोः पुरतश्चैव वर्धमानं तथा भवेन । ૧ रङ्गभागस्तु विवाहादिसमये नाट्य प्रदर्शक स्थानमिति तदर्थो बोध्यः । कचिदापोडशत उमित्यादिः स्पष्टार्थः ॥ एवमत्र प्रतिपादितप्रकारेण स्थलजातिभेदेन च बहुविधानां नानारूपाणां महाशाला विशेषशाला कल्पनानां स्वरूपं तु प्रसिद्धं पचविधं भवति ॥ यथा - मित्यादिना । (१) सर्वतोभद्ररूपका शाला (२) स्वस्तिक रूपका शाळा (३) वर्धमानरूपका शाला (४) नन्द्यावर्तरूपका शाला (५) चरकरूपका शाला एतासां लक्षणञ्च क्रमात्प्रतिपादयति सर्वतोभद्रमष्टास्यसर्वतोभद्रशालायाः द्वाराष्टकं कल्पनीयम् ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy