SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ '४९८ भौमान्विता सा संयोज्या पाङ्गिणसमेयुषी । द्वादशाङ्गणमारभ्य द्वियलविवर्धनात् ॥ १० ॥ त्रिहस्तं भित्तिविस्तारं स्थापयेन्मानवे गृहे ।। भभुजाश्च चतुर्हस्तं पञ्चहस्तं तु दैविके ।। ११ ॥ शिल्पशास्त्राभिज्ञाभ्युपगत एवेति भावश्च ध्वन्यते ॥ एवं तत्तत्स्थलानुगुगं परिकल्पितायाश्शालाया मध्यभागेऽतिवैशाल्यवदङ्गणमवश्यं कार्यम् । तत्र खल्बङ्गणमागे विवाहादि समयेषु दम्पतीप्रभृतीनामामनस्थापनं तत्पुरतो वारनारीनाट्याभिनयादिकमिति च भावः । एवमस्याः शालाया अतिवैशाल्यवन्मध्यमाङ्गणपरिकल्पनस्य प्रयोजनं स्पष्टमेवेत्यर्थः । किञ्च तत्पावस्थितक्षुद्रप्रमाणांगणस्थापनेषु द्रष्टणामन्येषाञ्च निवेशनासनपरिकल्पनमिति क्रमः ।। तस्माद्विशेषतो मध्यमाङ्गणस्थलमधश्वोपरि नानाचित्रमनोहरं नववितानादिभूषितञ्च रचयेदिति समयः । कितादृशलक्षणान्वितां महाशालामेकोमान्वितामथवा विभौम्यां , पञ्चभूमिकां वा यथाविभवं परिकल्प्य, तां परितः पार्धाङ्गणस्थलान्तिककल्पनमात्रमे कभीमावधिकमेव प्रकल्पयदिति च शिल्पसमयः ॥ — तस्मात्तादृशान्तिककरूपनभित्तीनामायतिस्तु त्रिहतावधिका
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy