SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४९६ तत्प्रमाणवती भूमि स्वीकुर्यात्प्रतिलोमतः । आद्या देवेषु शुभदा द्वितीया मानवे तथा ॥ ७॥ साधिष्ठाना कचित्स्थाप्या नवहस्तांघ्रिकान्विता । स्वीकार्येति शिल्पशास्त्रेषूक्ता, तन्मानयुक्ताया एव भूमेः स्वीकरणमित्यर्थः । अयं तूत्तमः प्रकारो देवमन्दिरेष्ववश्यकल्पनीय इति भावः ॥ एवं तत्सत्स्थलानुकूलकल्पनक्रमस्त्वनुलोम इति भावः । अयश्च प्रकारचातुर्वर्ण्यसदनभवनादिष कल्पनीय इत्युपदेशः । किश्चैतादृशमहाशालायां कल्पनं तावत्संप्राप्ताधिष्ठानकल्पनमेवोत्तममिति समयः । तस्मादस्या मध्यमाधिष्ठानमधमाधिष्ठानबाल. मिति भावः । अयश्च क्रमो ब्राह्मणवैश्यादिजातीनां भवनादि योज्य इति भाव।। क्षत्रियाणां भवनप्रासादाविषूत्तमाधिष्ठानस्योर्श्वभाग एवामू शाला प्रकल्पयेदिति क्रमः " साधिष्ठाना कचिस्थाप्या नवहस्ता" इत्यनेन मूलवाक्येन प्रतिपादितो शेयः । एवं तत्तनात्यनुकूलमहाशालादिकल्पनाधिष्ठाननिर्माणं तावनिमत्वोन्नतत्वादिदोष. रहितवास्तुभूमौ पार्थस्थित कल्पनाविरुद्धं कलनीयं इत्युपदेशः ।। किन प्रायो देशेषु एतादृशशालाया अधिष्ठानकल्पनमेव परमिति कार्यज्ञानामभिसन्धिः । कषिच देशेवषिशानकल्पनं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy