SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ चतुपिशवारयुतं द्वात्रिंशद्वारकन्तु वा । भौमत्रययुतं प्रायो नानावातायनान्वितम् ॥ ४ ॥ शावलापटलीयुक्तं वचिदन्तस्सपट्टकम् । नानाचित्रसमोपेतं क्वचित्सुपिरकल्पनम् ।। ५ ॥ चतुर्दण्ड विशालाढ्या मध्य शाला शुभावहा । मरीचिकादिद्रव्यराशिस्थापनमन्यास्मिन्गृहे काष्ठशूर्पोलूखलादिद्रव्याणि च स्थापयदिति तेषां चतुर्दिकोणकृतानां चतुणां गृहाणामपि प्रयोजनं द्रष्टव्यमिति भावः ।। किचेनादशलक्षणान्वितस्याभ्य सङ्कीर्णभव नस्य पश्चाद्भागे भोजनालय ममीपे चतुरङ्गणोपेतमेकं चत्वरं वा चत्वरद्वयं वा विरचय्य तदनन्तरभागे वापी कूषं वा निष्कुट ञ्च कारयेत् । एवं भोजनालय समीप तदनन्तरभागे च स्थापितम्य कल्पनस्य चत्वरद्वयाङ्गणभागेषु उपरिभागे शावल काख्यवक्रष्टिकाजारावरणं सारदारुफलकापट्टिकोपरि स्थापनीयमिति क्रमः ॥ किश्चात्र सङ्कीर्णभवने एवमुक्तरीत्या कचिच्छावलकाख्या. स्तरण (२०)कल्पनं कचित्सुधेष्टिकामया(aniens स्तरणकल्पनं चान्यत्र गृहपूर्वभागे भौमत्रययुतमेव कल्पनं च तत्त. स्थलानुगुगं स्तम्भरचनाभित्तिस्थापनसोपानकल्पनचित्रतोरणादि. स्थापनपूर्वकं क्रममानं विषमसंख्याहीनं च स्थापयेत् ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy