SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४७५ अथ सङ्कीर्णभवनलक्षणकथनं नाम एकचत्वारिंशोऽध्यायः ॥ सङ्कीर्णभवनं स्थाप्यं ग्रामेषु नगरेष्वपि । श्रीमद्वाल्मीकि महर्षिणा प्रतिपादितरीत्या शालामुखभागस्थलं जलसेकादिमनोहरच प्रकल्पयेदिति सप्रहेण विद्याशाला लक्षण - मुक्तं ज्ञेयम् ॥ इति श्रीमदनन्त कृष्णभट्टारक विरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां विद्याशालालक्षणकथन नाम चत्वारिंशोऽध्यायः ॥ XXX एकचत्वारिंशोऽध्यायः ॥ एतावता प्रबन्धेन प्रायशो प्रामाणां, नगराणां, दुर्गाणां, क्वचिन्नृपभवनकल्पनीयकल्पनाना लक्षणानि प्रतिपाद्योपरि विशेषतो वक्ष्यमाणमानव भवनशालाद्यान्तरालिककल्पनाविशेषलक्षणप्रकारं प्रतिपादयितुं आदौ कचिप्रामादिषु स्थापनीयसङ्कीर्ण भवनलक्षणमनेनैकचत्वारिंशाध्यायेन व्यनक्ति - सङ्कीर्णभवन मित्यादिना । नातिधनि कैर्नाल्पधनैर्मानवैः कचिश्चतुर्मुखपूर्व मुखविश्वकर्म केला खाख्यप्रामादिषु वा प्रस्तरपुरादि नगरेषु सङ्कीर्णभवनं स्थाप्यमिति लक्षणवाक्यार्थः । सङ्कीर्णभवनं नाम -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy