SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४४० वरुणेन्द्रदिशाभागस्थायि वा स्थलयोग्यकम् ॥ ३ ॥ तटाकनाम्ना भणितं महत्खातं हितप्रदम् । निष्पङ्कागाधसलिलं पूरयेद्वा क्वचित्स्थलम् ॥ ४ ॥ जलनिर्गमनोपेतमागमायनसंयुतम् । भान्वङ्गुलोन्नता पङ्क्तिर्द्विगुणायतिका मता ॥ ५ ॥ तटाकं स्थापयेत् । अथवा कचित्स्थलानुगुणं प्राक्प्रत्यग्रिभागयोधर्मयुतं वा तटाकं निर्मापयेदिति विकल्पः । कचित्क्षुद्रतटाकं अभिप्रेतमिति चतुरश्रप्रमाणमंत्र स्थापयन | कामु सहित साधुना मतमप्युक्तं बोध्यम् ॥ ४ ॥ एवं स्थलानुगुणं तटाकखननसमये तस्य तटाकस्य शुद्धजुलागमनप्रणाल्यादिकल्पनं जलनिर्गमनद्वारख रन्ध्रोपपट्टकं समुचितस्थले दृढशिलापटलाद्याच्छादितं प्रकल्पयेदिति भावः । एवमत्र तटाकायामादिप्रमाणानुकूलं खननं कृत्वाऽधःस्थलं समीकृत्य प्रतिदिग्भागं क्षुद्रशङ्कुनिखननपूर्वकं सूत्रन्यासं प्रसार्य तत्सूत्रपातमृजुमानानुगुणं, शिलामय सोपानकल्पनमचञ्चलमतिदृढसन्धिकं परस्परं मेलयित्वोपर्युपरि भागकल्पनं क्रमशः कारयेदित्यर्थः । किश्चैतादृश सोपानस्य द्वादशाङ्गुल मौन्नत्यं कार्य, न त यूनतेति भावः || कचिन्महातटाकादिषु अष्टादशाङ्गुलमथवा चतुर्विंशा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy