SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४१६ युक्त्या तत्कारयेच्छिल्पी यथाशोमं यथाबलम् ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे अधिष्ठानलक्षणकथनं नाम सप्तविंशोऽध्यायः॥ दिति अधिष्ठानलक्षणं प्रतिपादितं ज्ञेयम् । मयमतमानसारकाश्यपनारदशिल्पादिषु ग्रन्थान्तरेष्वधिष्ठानलक्षणजातिभेदादिकं कार्यपरैश्शिल्पिभिस्तत्र तत्र बोध्यम् । विस्तरभयात्तन्नेह लिख्यत इति ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां अधिष्ठानलक्षणकथनं नाम सप्तविंशोऽध्यायः॥ M IA APAR SA
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy