SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४१४ चतुःपञ्चषभागेन मत्स्यहंसशुकादिकम् । लतादिकं वा संयोज्यं प्रत्यङ्गं मानसंयुतम् ॥१८॥ वृद्धिहीनं कचित्कार्य तद्विहीनं तथा कचित् । कुमुदं पद्मकं पट्टमूर्ध्वपट्टं च नेत्रकम् ॥ १९ ॥ वेदभागं भूतभागं रविभामं क्वचित्स्थले । समसूत्रप्रमाणेन संयुतं परिकल्पयेत् ॥ २० ॥ विस्तारकपोतवाजनप्रतिवाज नादीनि तु तत्तकल्पनानुगुणं टङ्कादिना कल्पनतक्षणकरणादिनैव तत्तत्स्थलसङ्केतनामान्येवंविधानि भजन्तीति भावः। शिल्पकार्यझरेवैतादृशकम्पवाजनगलान्तरितादीनां प्रमाणं तन्निर्माणनीतिश्चाचार्यपरम्परोपदेशेन पूर्वकालकल्पननिरीक्षणेन च ज्ञेयेति भावः ।। एतावता प्रकारेणाष्टत्रिंशद्भागस्थलेषु क्रमेणोपर्युपरि पद्मकम्पादिकलनानन्तरमधिष्ठानललाट भागे भागचतुष्केन वा, पञ्चभागेन , षड़भागेन वा सशुकशारिकामत्स्यादिविविधचित्रचनाभासुरामुपरिपट्टिको स्थापयेदित्यर्थः ।। एवमत्र पङ्कज कम्पबाजनादितक्षणे कचिनिनं , कचिद्धिहीनं, कचिदहिरागतं, कचिद्वर्तुलाकारं, कचित्रिपट्टिकां, चतुःपट्टिकां, पञ्चपट्टिकामन्यञ्च तत्तत्कल्पनानुकूलं क्षेपयदित्यर्थः ।। किञ्चैताशपावाजनकम्पालिन्दान्तरितादिक्षेपणकरणबहु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy