SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४११ मञ्चभद्रं बोविभद्रं वाजिभद्रं च कौमुदम् । बन्धस्वरूपमन्यच्च स्थापयेत्स्थपतिः क्रमात् ॥ ७ ॥ शिलाभिरिष्टिकाभिर्वा देवमानुषकल्पनम् । स्थापयेद्भारवहनाम भिन्नं न च वक्रितम् ॥ ८ ॥ भूमिरादौ रसा प्रोक्ता त्रिषट्टा केवला मता । उत्तमे कल्पने हस्तप्रमाणं योजयेद्बुधः || ९ || भवनादिष्वपि न शिलामयकल्पनं कार्यम् । परन्तु कचित् उपान्ते स्तम्भानामधोभागे चत्वर प्रदेशान्ते जलप्रणाल्याः पीठादिषु च पृथगेव शिलापटली स्थाप्या | न तत्रादि शिलामयकल्पनं जनानां शुभावहमिति । तस्मादयमेव प्रकार सतां च सम्मत इति वदामः ॥ एतादृशाधिष्ठानं तावदष्टविधं भवति । यथा १. मनभद्रक्रमः । २. बोधिभद्रक्रमः । ३. वाजिभद्रक्रमः । ५. ६. ७. मबन्धक्रमः । बोधबन्धक्रमः । वाजिबन्धक्रमः । ८. कुमुदबन्धक्रमः । ४. कुमुद भद्रक्रमः । इति । अत्रैव विविधान्तरं बहुविधं भवतीत्याशयश्च बोध्यः || एतादृशाधिष्ठानाष्टकस्य पार्श्वभागेषु क्षेपणीयलक्षणक्रममाह - भूमिरादाविति । पूर्वोक्तभूमि लम्बनकरणानन्तरं समभूभागकल्पनं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy