SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सतटाकं विहरणस्थानश्च परिकल्पयेत् ॥ १० ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे वसन्तगृहलक्षणकथनं नाम ॥ चतुर्विशोऽध्यायः ॥ तदपेक्षया किनिदौन्नत्यभाजो मध्यमाधिष्ठानस्य कल्पनं वा स्थापनीयमिति तत्क्रमः ॥ सर्वथा सर्वत्र निर्माणेषु न विषमकल्पनक्रिया स्थाप्येति शिल्पिनां नियमः। एना दृशलक्षणोपेतस्य वसन्तसदनस्य सशिखर. कल्पनस्य समीपस्थले वापी, तटाकं वा विहारस्थानं यथाशोभमानन्दवर्धकं प्रकल्पयदिति सङ्ग्रहेण वसन्तगृहलक्षणवाक्यार्थः ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबाधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां वसन्तगृहलक्षणकथनं नाम ॥ चतुर्विशोऽध्यायः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy