SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३८२ एकद्वित्रिचतुर प्रान्तशालावृतं तु वा ॥ ४ ॥ दण्डद्वयादिकं मानं शालाकारं प्रकल्पयेत् । अन्तर्गेहसमं वाऽपि मण्डलाकारभाक्तथा ॥ ५॥ द्वयोत्तुङ्ग भूमितलं विधायाधोभितिभागषु दायशोभाद्यर्थ सुधाखण्उलेपनादिना भनलचिवयुतमित्यादिविहिताधिष्ठानकल्पनमहितं निर्माणमुच्यत इति । नेपालकरलादिदेशेषु बहुविधमारदामप्रधानेषु कचिदेतच्छय्यागेहं सारदारुफलकामयमेव कुर्वन्ति । तदा एतादृशरचनादिकं सर्वमपि दारुमयमेवेति भावः । इदं तु लक्षणमिष्टिकासुधामिश्रितकृतभवननिर्माणविषयमिति शास्त्रवचनमादरणीयम ॥ किञ्चैतादृशाधिष्ठानाकलने पूर्वोक्तरीत्या औन्नत्याय चतुर्भिः पञ्चभिर्वा सोपानरुपेतमिदं शय्यागारं विरचय्य एकद्वारयुतं, द्वारयुग्मसहितमथवा द्वारत्रयसहितमाहोस्विद्रूपालादीनामिच्छया चतुर्धपि भित्तिभागेषु चतुद्वारसमेत भित्तिकल्पनं करणीयमिति समयः ॥ ४ ॥ किश्वास्य शय्यागेहम्य वैशाल्यं तु पूर्वोक्तरीत्या ग्रामगृहेषु साधारण दण्डद्वयम , आयामे दण्डानां चतुष्कं पञ्चकं षट्कं वेति । एवं नगरराजधान्यादिषु कल्पितस्य भुपालधनिकादिशय्यागारस्य वैशाल्यमायामादिकमपि भपदण्डमानवशादेतत्संख्याकमेव भवती.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy