SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ मुनिसुदर्शनः पिङ्ग इत्येते मुनियतमाः । स्वरशक्तिक्रियाकोटिधमितायु पहेगिनः ।। ८ ।। ह्रीं कारदेवः कपिलो झंकारेशः मुदर्शनः । नकारनाथस्वर्भानू रेफेशो वलिदैवतः ॥ ९ ॥ महाशक्त्युपेनानां विविध शस्त्राम् जालानां म्वरूप शक्तिप्रयोगादिकं स्वतपःप्रभावेण ज्ञात्या नदीयमातृकाक्षरोच्चारण स्वरूपक्रिया पाटवशांतसन्धानकमाचारणप्रयोग महारादीन महामन्त्र जालानि च क्षववर्गायोपदिदि शुरिति भावः । अयश्च विषयो महाभारते युधिष्ठिरं प्रति मुनी ना मुपदेशप्रकरणे स्पष्टीकृतः ॥ ८ ॥ ___ एतावता प्रबन्धेन किमायानमित्यत आह - ह्रींकारदेव इति । भूपालादिभिः श्रेयसे प्रत्यहं प्रतश्यानामेता सामायुधश्रेणीनामाधारवेद्या प्राचीभागे कल्पितम्य ह्रींकारराख्य मातृकाक्षरस्माधिपतिः कपिलो मुनीश्वरः । तम्यामेव वैद्यां दक्षिणभागे कल्पितम्य झंकाराख्य मातृकाक्षरम्याधिपतिः सुदर्शननामको मुनिवरः । आहे।स्वित्सर्व जयप्रदानशीलो विष्णुकराम्बुजलसमान. श्चक्रगजो वा । एवं तद्वद्याः प्रतीचीभागे लिखितस्य नकाराख्यमातृकाभरम्य स्वर्भानू राहुरधिपतिः । तथोदीचीदिग्भागे लिखितस्य रेफाख्य मातृकाक्षरस्य वह्निदेवोऽधिपतिरिति फलितार्थः ।। तथाचैवंरीत्या सर्वायुधमातृकाक्षराधिपतीनामेतेषां कपिला
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy