SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३४६ दृढसन्धानमंयुक्तं दृढकल्पनमेदुरम् । युक्त्या शिल्पवशात्सर्व शुद्धान्ते चाथ हHके ॥१९॥ चूलीहर्येषु मदनेष्वपि मानव सद्मसु । प्रासादे विविधे रम्ये शालास्वपि च तनयेत् ।। २० ॥ इति विश्वकर्मप्रणीने विश्वकर्मवास्तुशास्त्र अन्त:पुर लक्षणगवा मलक्षाकथनं नाम एकानविंशोऽध्यायः ॥ मुखभद्रलक्षणं तु केवल मनुप्यविहगादिमुग्व महितरचनाविशेष इत्यर्थः । चतुर्भद्रं तु चित्रादिविहीनं दाढ्यांपादनाय स्थापनीययुग्मयुग्मरूपमारदारुग्वण्डादिरिनि ।। किश्चैतादृशमुखभद्रादीनां लक्षणान्तराणि तु शिल्पकलादीपिकायां विस्तरेण लक्ष्याणीत्यलं विस्तरण । भित्तिनिर्माणाकाराख्यककशकारादिः शिल्पिवर्गो भित्तिभागेषु तत्र तत्र एतादृश. भेदयुतां गवानावलिं स्थापयित्वा तम्या भित्तेश्च सुधालेपनादिना दृढसन्धान कार्यमित्यादिरचना शिल्पिभिरेवं स्वयमृह्य स्थलानुकूलं कलनीयति ॥ किञ्चैतादृशगवाक्षस्थापनभागेपु भित्तिरेवाति दृढा कार्या । एतादृशलक्षणान्विता गवान पालिस्तु अत्रोक्तालोकनमण्टपे हर्येषु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy