SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३१८ मध्यशालाप्रमाणन्तु तदधं वा तदर्धकम् । लेग्वकाधामनोपेतामुपशाला समन्ततः ॥ ७ ॥ देश्यां पौगं तथा शालां माण्ड लीकाश्च तत्स्थले । तन्नायकासनोपेतां परिषद्गणवेदिकाम् ॥ ८ ॥ महाधिष्ठानसंयुक्तां पूर्वास्यां द्वितलाधिकाम् । चत्वारिंशत्पदोपेतां न्यायवेद्या समन्विताम् ॥९ पश्चाभागे च पुरतश्चरणाष्टकभूषिताम् । समन्ततो लेग्वकादिराजकीय कार्यकरवर्गाणामामनस्थानं मूलपत्रादिस्थापनस्थ लानि च यथासौकर्य प्रकल्प्य देशीयसभातःपूर्वोक्त. पौरसभातो माण्डलिकसभान आगन्तुकानां प्राविधाकादीनामासनान्वितं समुचितं स्थानभेदञ्च आन्तरालिकभागे स्थापये. दित्युपदेशार्थ क्रमः ॥ किम्चेमा राजकीय प्रधानन्यायशाला पूर्वदिङमुखद्वारवती द्वितलादिपञ्चभौमावधिका चित्रतलनिर्मितिसमेतां भित्तिप्रान्तेषु क्षुद्रकलशाख्यसाधकलशरचनावलीभासुरां महाधिष्ठानोपरि प्रतिष्ठाभाजं पाञ्चाल्यादिमासु कल्पनशैलीप्वेकया शैल्या भासुरामथवा द्वारभागेषु विमानरचनायां स्तम्भस्थापनमुखीकरणादिकार्येषु द्विविशैलीलक्षणोपेतां सयुग्मकवाटद्वारोपद्वारयुतां पर्यङ्काद्यासनेषु कम्बलास्तरणयुतां तत्र तत्र सोपानपार्श्वयोः याळीसिमगजतुरग
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy