SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३०४ चतुःपङ्क्तौ पोडशकं पटपादं मध्यमाङ्गणम् । अङ्गणद्वययुक्तं वा पुरोव्य त्यामभागपि ।। १९ ।। द्वात्रिंशत्पादयुक्तं वा मण्डलाकार माक्तथा । चतुर्दिशत्पदोपेतमेवं त्रिविधकल्पनम् ।। २० ।। आवन्तु चतुराख्यं द्वितीयं दीवास्तुकम् । तृतीयं मण्डलं प्रोक्तं त्रितलेन समन्वितम् ।। २१ ।। पूर्व भद्रसमायुक्तं मुखतोरणमण्डितम् । पूर्वास्यमुत्तरास्यश्च वारुणास्यं क्रमादिदम् । इयन्वटचत्वारिंशस्तम्भगुना प्राथमिकी ज्यायमालान भावः ।। द्वितीयकल्पनाक्रमा यथा - दीर्घवास्तुभूमी पूर्वतरीत्या चतुर्पु पतिक्रमपु प्रत्येक स्तम्भचतुष्कं स्थापयित्या मध्ये पट् स्तम्भयुनमङ्गण द्वयं च स्थापयित्वा, दृतीयच तुर्थप वक्त्यामध्य स्तंभय पूर्वभागे मोपनममीपे स्तम्भहये च निर्मित तस्याः न्यायशालायाः मुख्य द्वार मुलरानने कल्पवेदिनि नकमा ज्ञेयः ।। तृतीयकल्प नाफमा यथा- मण्डलाकारवास्तुभूमा मध्यभाग वारुणदिगुखं द्वारस्थलं स्थायित्वा सव्यभागे स्तंभपोडशकं अपसव्यभागे स्तम्भपोडशकञ्च कल्पयित्वा मध्ये महाङ्गणे स्तम्भाष्टकयुनमावरणलसितं सवेदि रचर्यादति कल्पनाक्रमः ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy