SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ एवं द्वादशप्रकारस्तु पक्षयोरुभयोरपि स्तम्माष्टकस्थापन तन्मध्ये चतुरभं स्तम्भचतुष्कस्थापनमिति च । एतेषां क्रमस्तु अत्रत्योद्धारेण स्फुटः । किञ्च प्रायशोऽयमेव स्तम्भस्थापनप्रकार: सर्वेष्वपि निर्माणेषु गुंभनाईः,न प्रकारान्तरमिति शास्त्रकारस्याशयः । अन्यथा प्रकारान्तरेण सम्भस्थापने स्थलान्तरलक्षणेऽतिव्याप्तयादिदोषप्रसक्तिश्शोभाराहित्यश्च भवेदित्याशया कार्यसैश्शिल्पिभिरवधार्य इत्याचार्याः ॥ पूर्वभवने द्वादशस्तम्भस्थापनक्रमद्योतकोद्धारो यथा १. पूर्वभवने स्तम्भद्वादशकस्थापनक्रमः ॥ B.S. 53
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy