SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २३५ कारयेन्मतिमाञ्छिल्पी दुर्गभूपालवास्तुषु ॥ १० ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे नृपप्रासाददुर्गपरिखाकथनं नाम त्रयोदशोऽध्यायः॥ कार्यमिति च शिल्पसमयः । किञ्च दुर्गप्राकारभित्तः परिखा. भित्तेश्चातिदाढ्यांपादनायोपकुड्यनिर्माणमवश्यं करणीयमिति चोपदेशः॥ किञ्चैतादृशोपकुड्यस्थापनं दुर्गभित्तेरुपरि पदे पदे कल्पनीयक्षुद्रमुखकरणञ्च सर्वेष्वपि दुर्गेषु कल्पनीयमिति भावः । इत्येवं नृपदुगोदिसकलविधनगरदुर्गाणामपि सङ्केपतो लक्षणमुक्त ज्ञेयम् । किञ्चात्र दुर्गकरणे करणीयलक्षणान्तराणि तु शिल्प. कल्पनादिकल्पनाकुशलैस्वयमेवोह्य यथाक्रमं स्थापनीयानीति क्रमः ॥१०॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां नृपप्रासाददुर्गपरिखाकथनं नाम त्रयोदशोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy