SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २२८ देश मेदेन भूपालः खेच्छया तां समाश्रयेत् || सोमे वा दन्तके भागे भोजनागार मीरितम् । विशालमापभागे वा कल्पयेच्छिल्पकर्मवित् ॥ १४ ॥ किन्नरे भास्करे वाथ विहारस्थलमिष्यते । तत्रैवोद्यानभूमिश्च निर्दिशेतुष्टिहेतवे ।। १५ ।। कुत: ? एवं स्वस्वदेशीयशिल्परचनापाटव कार्यकृत्प्राप्त्यादिवशादयमेव मुख्यतमः पक्षः । अथापि सार्वभौमायो महाधनिकाः स्वेच्छया वा जनतुष्टये वा एकलैव बहुविध क्रियाशैल्युपेतभवनादिरचनां कारयेयुरित्यर्थेऽपि स्वेच्छया तां समाश्रयेत ' इनि लक्षणवाक्येन प्रतीयते । अयं तु मध्यमः पक्ष इति शिल्पज्ञा: । किश्व भूपालैरेवमेव कार्य न त्वन्यैरित्यन्ये वदन्तीति ' प्रकृतमनुसरामः ॥ किञ्च भूपालेच्छया यया कयापि वा शैल्या भवनादिनिर्माणे कृते पूर्वनिर्दिष्टमानभागस्थानादिषु न कोऽपि कल्पनाविशेषेष्वित्यादिकमूह्यं शिल्पकार्यज्ञ भेदः, परन्तु रित्यर्थोऽपि ध्वन्यते ।। १३ ।। किचात्र राजवास्तुभूनौ सोमभागे वा दन्तकभागे वा भोजनागारं मध्यहर्म्येग मिलितं वा वियुक्तं वा कृत्वा नैयत्येनापदेवभागे पट्टमहिष्यादिरमणीनां अन्तःपुरच स्थापयेत् ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy