SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १९६ अथ पञ्चमस्य दैवतदुर्गस्य लक्षणम् ॥ क्वचिद्भूधरमार्गेषु नद्यास्तीरादिषु स्थलम् । सहजागाधपरिखासंवृतं तत्तु दैवतम् ॥ २१ ॥ तत्रैव दुर्गनगरं स्थापयेत्स्थलयोग्यकम् । दूरस्थेन देशमार्गेणोपेतः कल्पनीयः । तस्मादत्र भूपालसचिवसेनेशादिराज्यकार्यकारिणामेवावासस्थानकल्पनं विहितम् । निषि चेतरजनभवनादिकल्पनामिति भावः । किञ्चेदं इरिणदुर्ग इतरजनानामत्यन्तासौख्यप्रदमित्यादि इरिणदुर्गलक्षणपदेनैव प्रतीयत इति भावः ॥ २० ॥ अथ पञ्चमस्य देवतदुर्गस्य लक्षणमाह-क्वचिदिति । भूम्यां कचित्प्रदेशे पर्वतसमीपस्थलेषु वा महानद्यादितीरभागेषु वा वनमध्यादिप्रदेशेषु वा जगत्सृष्टिक्रमतस्स्वाभाविकागाधपरिखावृतं स्थलं प्रायशो लभ्यम् । तादृशस्थले सार्वभौमादिभिर्भूपालैटुंग करणीयम ॥ किश्वरीत्या स्वाभाविकपरिखावृतस्य तस्य वास्तुस्थलस्य यदि वैपुल्यादिकं तदा तदनुकूलं राजभवनादिमानं वाऽन्येषां जनानामावासभवनसहितं वा दुर्गसंविधानं रचयेदित्यर्थः ।। किश्च सर्वथा तामेव स्वाभाविकां परिखां स्थलानुकूलं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy