SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २८६ प्रामादिमेषु सर्वेषु गोविश्रान्तिस्थलादिकम् । खलञ्च निर्दिशेच्छिल्पी मानदण्डेन सर्वतः ॥ २१२ ॥ कालिकद्रव्यराशीनां विक्रयस्थानकं तथा । विदुषां परिषत्स्थानमपि कल्प्यं पुरादिषु ॥ २१३ ॥ एन्द्रजालिकभूमिश्च तथान्यांश्च विनिर्दिशेत् । इत्यादि बहुधा स्थान नगरादिषु कीर्तितम् ॥ विज्ञाय शिल्पी तत्सर्व स्थापयेन्नगरादिषु ।। २१४ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे नगरलक्षणकथनं नाम नवमोऽध्यायः॥ गोमहिषादीनां विश्रान्तिस्थलम् , व्रीहितिल चणकाढकगोधूमादिसमीकरणाहां खलभूमि, तैलयन्त्रणस्थानञ्च यथाक्रममानं कल्पयेत् । किन नगरादिवास्तुस्थानेषु तेषु तेषु वारेषु मासेषु वा तत्तत्स्थलादागतबहुविधपण्यद्रव्यविक्रयस्थानं (660) च करणीयम् ॥ किश्च पुरादिषु विदुषां परिषत्सम्मेलनस्थानं, ऐन्द्रजालिकादिक्रीडाप्रदर्शनाईन स्थलं स्थापनयिम । इत्यादिबहुविधस्थान
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy