SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ एवमष्टोपनगरसंयुतं वैजयन्तकम् ॥ १३३ ।। अथ चतुर्दशस्य पुटभेदननगरस्य लक्षणम् ॥ क्वचिच्छङ्खाकृतिभूमिर्विधात्रा निर्मिता पुरा । नदीतीरगता वापि वनमध्यगताऽथवा ।। १३४॥ पर्वतान्तिकमाग्वापि मस्खक्षेत्रावृतापि वा। लब्धा यदि नृपस्तस्यां कारयेत्पुट मेदनम् ।। १३५ ।। वेतनजीविनामन्येषां चोत्तमकुलजातानामत्यन्तं धनाड्यानां भवनानि प्रकल्पयेत ॥ एखूपपुरेप्वष्टसु कल्प्यमानप्रतोलिकानां वीयानां क्षुद्रवीथीनाशायामादिमानन्तु तत्वतस्थलेषु कल्पनीयतत्तद्वीथीनामादियोतकक्रियादिस्वरूपादिकं च स्वयमेवोमं विचमणैरिति नात्र तत्प्रपखितम् । तादृशलक्षणानि तत्तत्प्रकरणेषु द्रष्टव्यानीति वैजयन्तनगरलक्षणार्थः ॥ १३३ ॥ अथ चतुर्दशस्य पुटभेदननगरस्य लक्षणं विशिनष्टि - कचिदित्यादिना । पुरा सृष्टिकाले ब्रह्मणा कचिच्छाकतिर्भूमि. सूटव । सा च भूमिः प्रायशो नदीतारख्या भषत । अथवा पनमयसा, आहोस्विस्पर्वतसमीपप्रदेशखा वा भवेत । भवना सस्यक्षेत्रावृता वा भवेत् । एतादृशस्यलयां भूमि शमति तसमानियास्वां पुटभेदनास्यं नगरमिदं स्थापयदित्यर्थः ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy