SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १२५ भागे चान्यनिवासादि कारयेच्छिल्पकोविदः ॥ ५७ ॥ महावीथीचतुष्कन्तु परितो देवमन्दिरम् । मुखवीथीसमायुक्तं मटमण्टपसंयुतम् ॥ ५८ ॥ नृपम्यं समोपेतो रक्षकैरपि रक्षितः ॥ ५९ ॥ स्थले ब्राह्मणगेहप्रमाणादेः किञ्चित्किञ्चिन्यूनत्वशालीन्येव इतरेषां जनानां गेहादाविति चान्यो नियमः । तथापि नृपभवननिर्माणस्यात्रोक्तत्वात्तादृशविप्रगेहापेक्षया बहुधा विपुलं शिवमन्दिरान्न्यूनभागं राजभवनं कल्पयेत् । पूर्वोक्तदेव गेहं परितश्चतसृष्वपि दिक्षु उभयपक्षगृहान्वितया मुख्यवीध्या मठादिभिर्मण्टपादिभिश्व सहितया संमिलितं महावीथी चतुष्कं कारयेत् ॥ " तथा च तादृशशिवमन्दिरस्य पुरतो मुखवीर्थी मठादियुतां तां च देवभवनञ्च परितो महावीथीचतुष्कनिर्माणमिति । अन्यासां वीथीनां क्षुद्रवीथीनां च शतानि स्थाप्यानि तत्र तत्र स्थलानुकूल्य भाञ्जीति । नृपभवनसहितमिदं नगरम् ' इत्युक्तत्वात् अत्र नगरे न्यायशालादिबहुविधशालानां क्रयविक्रयादियोग्यबहुविधपण्यशालानां निर्माणानि, अन्येषां च राजकार्यकराणां निवेशनानि नानावर्णजानां जनानां गृहभवनादीनि च स्थलानुगुणं कल्प्यानीति शास्त्रकारोपदेशः ।। ५९ ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy