SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ११८ सहस्रद्वयदण्डेन भूपालेन प्रमाणिका । चतुर्दिक्स्थचतुर गोपुरेण समन्वितम् ।। ४२ ॥ देशान्तरपथेनापि तद्द्वारं संयतं भवेत् ।। मुखहागन्निता या राजवीगीति कथ्यते ।। ४३ ।। भूम्यामेता दृशपद्मनगरनिर्माणकार्यमिति प्रतीयते ॥ कीदृशं पद्मनगरमिति चेन - उच्यो । प हीनां विंशतिनगराणां देायामादयस्तु प्रायशो नृपदण्डेनेति शानकारेण विश्वकर्मणा प्रतिपादितत्वात वादशनृपदण्डमहामस्य नगरस्य दैर्घ्यम , आयामश्च तोव दण्डबलप्रमाग कार्यमिति ।। तथा चोपरिवक्ष्यमागविश्वतोभद्रनगरवदम्यापि पद्मनगरम्य चतुरश्रत्वलक्षणमभिहितं भवति । नृपदण्डप्रमाणन्तु पूक्तिमानकथन करणे उपपादितम् । विचास्य नगरम्य प्राच्यादिषु चतसृषु दिक्षु देशान्नरगामिना महामार्गग संयुक्तं गोपुरं द्वारचतुष्कं समसूत्रे तत्तदिङ्मध्यभागे कल्पनीयम । तादृशद्वारचतुष्कमेव मुन्बद्वारं, मुख्यद्वारं, गापुरद्वार, नगरद्वारमित्यादिबहुविधनामभाग्भवति । तञ्च तत्र तत्र ज्ञेयम् ॥ किञ्च तादृशमुखद्वारान्निर्गता या राजवीथी सैव महावीथीति कथ्यते । अपि च नगरदक्षिण द्वारनिर्गना नादशमहावीथी उत्तरद्वारप्रवेशिनी भवितव्या । तथैव पूर्वपश्चिम योरपि दिग्भाग
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy