SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ११४ संख्याचतुष्कार्थरः पुष्पदेवोऽधिपो मतः । ग्राणो भूतस्सायच्च तथेन्द्रियमुखो मतः ।। २९ ।। पञ्चष्यार्थजनकः पवनोऽधिपतिर्मतः । अरिवथर रसस्तथा ॥ ३० ॥ पतवान्तुनाथोऽधिपो मतः । शैली ऋषिर्वास्वछन्दो पाररस्वरस्तथा ॥ ३१ ॥ 1 सुर्वेदाय इत्यादिपर्यायवाचकाश्च तथा समुद्रः पारावारो नदीशे जलपिनिरित्यादिसमुद्रपर्यायवाचकाच, तथा वर्णो दिया इसमाचतुकवोधकाः । अस्यासंख्यायः ॥ ● प्राणवाचार, सूताचाः सायकाचा, इन्द्रियमुखवाचलत्र संख्यापयकोषक | अखाः संख्यायाः पवनो विपतिः ।। तथा अविवाचकाः शनुवारकाः ऋतुवाचकाः अङ्गवाचका! रतवाचकाळच सेोपः । अस्याः संख्यायाः वास्तुनाथोऽधिपतिः ॥ एवं शैलपर्व महीयते भूभृदचल इत्यादिपर्वतपर्यायपदानि तथा ऋपर्धातुरवरछन्दो वारस्स्वर इत्यादीनि च * पञ्चपदसंख्यावाचकानां व्याख्यापङ्क्तिः मातृकायां लेखकप्रमादात् लता । मूलश्लोकानुसारेण पक्तिपूरणं कृतम् ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy