SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ११२ कम्पश्च अद्रकम्प चित्रकार्योत्तमा मताः । अधिष्ठानेपु पीटेषु मापाने मण्टपेषु च ॥ २३ ॥ स्तम्भेष्वपि च डोलासु तिर्यग्दारुषु भित्तिषु । द्वारेषु च कवाटेषु विमाने गोपुरषु च ॥ २४ ॥ क्षेपणादिप्रमाणानि सम्यग्ज्ञेयानि शिल्पिभिः । चन्द्रो भमि यकश्च मार्वभौमादयस्तथा ॥ २५ ॥ एकसंख्यार्थजनको रविर्देवः प्रकीर्तितः । 'मकरः'. 'प्रनिमा', 'अन्तरितम', 'आलिङ्ग', 'मोपानं', 'प्रतिवाजनं" कम्प:', 'क्षुद्र कम्प:', इत्याद यस्तत्रतत्राधिष्ठानपीठसोपानस्तम्भादिपु कल्प्यमानबहुविधरचनाविशेषार्थद्योतकाः ।। एतेषां प्रमाणादिकन्तु अम्मिन शास्त्रे प्रतिपादितेषु तेषु तेष्वध्यायेषु शिल्पकलादीपिकादिग्रन्थेषु विस्तरशः प्रपश्चितम तत्रैव द्रष्टव्यमिति ॥ २५ ॥ अथ मङ्कनसंख्याथकपदानि कथयनि-चन्द्रो भामिरित्यादिना। 'चन्द्रः', 'इन्दुः', 'विधुः', 'सुधांशुः', 'निशापतिः', 'कलापतिः', इत्यादयः चन्द्रपर्यायवाचकाच, तथा 'भः', 'भूमिः', 'अचला', 'विपुला', 'विश्वंभरा, धरित्री', 'मेदिनी', क्षोणीत्यादिभूपर्यायवाचकाच, तथा 'नायकः', 'अधिपतिः', 'यजमानः', 'सार्वभौमः', चक्रवर्तीत्यायधि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy