SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ९६ चतुरश्रा वास्तुभूमिरथवा दैर्ध्य भाङ्गता । दुर्गेण सहितं वापि प्राकारावृतमेव वा ।। ७० ।। परितो रक्षकोपेतं ठेकद्वारसंयुतम् । नदी सेतुपदं द्वार सम्मिलितन्तु वा ॥ ७१ ॥ शताधिका मुख्यवीथी थोपवीथीस्त्वनेकशः । कारदिक्षु सर्वत्र बहुपण्यगृहान्वितम् ॥ ७२ ॥ बर्षे समुद्रस्य दक्षिणेतर भूभागाप्राप्तिः सृष्टिक्रमतोज्ञेया सूक्ष्मदर्शिभिः । कथंभूतं वाद्दिनीनगरमिति चेदुच्यते नगरस्यास्य वास्तुभूमिः चतुरश्रा वा दीर्घा वा यथास्थलप्राप्तिः स्वीकार्येति ॥ किवेदन्नगरन्दुर्गापरपर्याय नामक परिखानृतं कार्यम् । तदा न प्राकारभित्तिकल्पनम् । दुर्गाख्य परिखानिर्माणाभावे प्रकारनिर्माणमवइयं कार्यमित्याशयः । किन नगरस्यास्य मुखद्वारं ढमेकं सततमपि रक्षः परिरक्षितं भवेत् । समीपस्थनदीतीरमार्गेण तद्द्वारमार्गस्य योजनङ्कार्यम् । तादृशनद्यास्तत्र सेतुनिर्माणाभावोऽपि न दोषायेति मतिः । किदं नगरं शताधिकाभिर्मुख्यप्रतोलिकाभिरनेकाभिरुपवीथीभिः क्षुद्रषीथीभिव सहितं नानाजातिजनाकीर्णे, न्यायशाला दिबहुविधशालासमेतं द्वादशसहस्राधिकजनावासभरितं च कल्पयेत् ॥ इत्थंप्रकारेण खेटादीनां निगमादीनाच लक्षणं प्रायशस्स
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy