SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नानाजातिजनाकीणों वारुण्यां देवगेह भाक् । तुङ्गैस्सोधैरुपेतोऽयं कथितो निगमो बुधैः ॥ ४६॥ अथ द्वितीयस्य स्कन्धाबारभ्य लक्षणम् ॥ रणाङ्गगानिवृत्त न्यू राजम्मानिाशनम् । स्कन्धावारा इति तानिशा अविशारदैः ॥४७॥ गिरिपार्श्वगता भगिरथवा मिनिम व्यभाक। महारण्यस्य मध्यम्या दर्शन मान्यता ॥४८॥ वैशाल्यन्तु दण्डन यांमान । शिबानां संख्यात्वनका तत्र तत्र वीथीस्थिामारकाची 3 ! आप चाम्य निगमाख्यनगरम्य मध्यवन्नुभाग मन्दिर निर्माप णीयम । राजकार्यक: पुन: बाबुत निपण्या. दीत्यादिः म्पमा नि नि भवति ॥ ४६॥ ___ अथ द्वितीय ... या विशिनष्टि --- रणाङ्गनादिनि । रणा: मनमान्य सेनानिवेशभूमिस्तावःम्कन्धावारनामभा न रः । अस्य स्कन्धा. वारस्य वास्तुभभिन्तु गिरि अंगना मा । अथवा गिरिमध्यस्थिता महार ण्यम व्यथिका वा भवन । सर्वथा शत्रुसेनाभिरनाक्रान्ता भवितव्येति ममयः । सन्धाचारस्यास्य दक्षिणभागे भूपालभवनमुनरभागे मनेशभवनञ्च निर्मापणीयमिति ग्रन्थान्तरेषु दृश्यते बचनम् ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy