SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ७३ दण्डत्रयेण वैशाल्यमुपर्वाभ्यस्त्रिदण्डकाः । मङ्गलग्रामवीथीनामपि तत्कीर्तितं बुधैः ।। ९० ।। विश्वकर्मग्रामवथदैर्घ्यं षट्शतदण्डकम् । सार्धदण्डत्रयं मानं वैपुल्यं तु निगद्यते ॥ ९१ ॥ अत्र तावत्प्रमाणवचनेषु मण्डकादिप्रामवीथीनां दैर्ध्य - मानं दण्डेन मानेन मानं कार्यमित्यत्र न विवादः । तन्मानं युज्यत एव । परन्तु तादृशवीथीप्रतालिकादिवैपुल्यं तु नृपदण्डेनैव मानं युक्तमिति शिल्पज्ञानामाशयः । प्रन्थकत्री तु दण्डेनेत्युक्तत्वादेवमाशङ्का । तस्या एवमेव परिहारस्सुगमः । दैर्ध्यायामादिलक्षणवचनानामपि सामरस्यमपि बोध्यत् । एवमुत्तरत्रापि । द्वितीयस्य प्रस्तरग्रामस्य वीध्यस्सर्वा अपि शतद्वयदण्डदेवत्यः सार्थदण्डद्वयविपुला । तृतीयस्य बाहुलिकमामस्य वीथ्यस्सर्वा अपि किञ्चिदधिकशतद्वयदण्डदैर्ध्य वत्यो दण्डत्रयविपुलाश्च । चतुर्थस्य पराक्रमामस्य सर्वास्वपि वीथीषु पश्चशतदण्डदैर्ध्य दण्डत्रयवैशाल्यश्र्वोक्तं । भवति क्षुद्रवीथीनां वैशाल्यन्तु दण्डद्वयप्रमाणमित्ययं भेद ऊह्यः । सप्तमस्य मङ्गलग्रामस्य सर्वास्वपि विथषु तदेव प्रमाणमुक्तम् । चतुर्मुखपूर्वमुख ग्रामयोः यत् प्रमाणं दैर्ध्य वैशाल्ये चोक्तं तदेव मानमिति पूर्वेणान्वयः ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy