SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अथ मानकथनम् ॥ इष्टिका च शिला दारुरयाकीलादयोऽप्यमी । वास्तुकर्मणि चान्यत्र वस्तुसंज्ञमुदीरितम् ॥ ६१ ॥ तद्वस्तु मानयेच्छिल्पी मानदण्डेन सर्वतः । तस्मान्मानं शिल्पिवगैरवश्यं ज्ञेयमीरितम् ॥ ६२॥ मानज्ञानविहीनैस्तु कर्म कर्तुं न शक्यते । कृतश्च कर्म वैफल्यं भजते नात्र संशयः ॥ ६३ ॥ प्रामे पूत्तम इति केपाश्चिन्मतम । तदात्वे वैद्यशालापाठशालाशुपयोगिनीनां शालानां निर्माणमपि कार्यमिति प्रपश्चितम् ॥ 'प्राची गता मुख्यवीथी, इत्यादिना एतावता प्रबन्धेन द्वादशविधप्रामाणां समग्रलक्षणमुक्तं भवति । एकत्र सल्लक्षणमुपहितं तदपेक्षया गुरुणि प्रामान्तरे तदेव लक्षणमनुसन्धेयमिति न्यायविदां क्रममनुसृत्यैवात्र दिव्येन विश्वकर्मणा ग्रन्थका एतादृशलक्षणमुक्तमिति भावः । प्रामेष्वेषूपपादितानां वीथ्यादीनामायामादिमानन्तु माननिरूपणानन्तरमुक्तं ज्ञेयम् । अत्र तु यान्यनुक्तानि लक्षणानि तानि सर्वाणि यथाक्रमं ज्ञेयानि सूक्ष्मदर्शिभिरिति नोक्तं विस्तरेणेति ॥ ३०॥ इत्थंप्रकारेण द्वादशधा प्रतिपादितानां प्रामाणामुत्तरत्र प्रतिपादयिष्यमाणानां नगराणामन्येषाश्च शिल्पकार्याणामत्यन्तो B.s.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy