SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ५५ याम्यकौबेरगा वfथ्यः षड्भागेन समन्विताः । चतुर्विंशत्प्रतोलीभिर्युक्तः परिघयावृतः ॥ ३० ॥ प्रतीच्यां मध्यभागे वा देवतायतनं शुभम् । गोपुरेग समायुक्तो ग्रामान्तरपथा युतः ।। ३१ ।। नानाजातिभिराकीर्णो विपण्यादिभिरावृतः । मठमण्डप संयुक्तो जलाधारसमन्वितः ॥ विपुला वीथ्यस्तथैव दक्षिणोत्तरगाश्चतस्रो वीथ्य एकभागभाजो भवन्ति, तस्या वास्तुभूमेर्मङ्गलग्राम इति शास्त्रपारगा वदन्तीति विवेकः ॥ ग्राममिमं पड़नागं विभज्य प्रतिभागस्थलं वीथीचतुष्कयुतं कृत्वा तत्स्थलं परितः परिघामगाधाञ्च कारयेत् । तथा चाहतिक्रमेणास्य ग्रामस्य चतुर्विंशत्प्रतोलिका भवन्तीति भावः । सौधावल्युपेताया वोध्याः प्रतालिकेति नामान्तरम् । कि अस्मिन्मङ्गलप्रामे वारुण्यां दिश्यथवा मध्यभागे स्वेष्टदेवतायतनं कारयेत् । पूर्वोक्तमुखद्वारयुतन्तु गोपुरेण युतं प्रामाद्ग्रामान्तरगमनयोग्य पृथुपथा च संयुतं करणीयम् । तथा नानाजनान्वितो विपण्यादिभिचेोपेतोऽयं प्रामो भवति । आदिशब्देन शाकादिविक्रयस्थले सर्वोपजीविनामावासशालादिरुच्यते । किञ्चास्मिन् मङ्गलप्रामे यतीनामावासयोग्यो मठः कार्यः, देवोत्सबार्थ 1
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy