SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अध्याय: ४९ रङ्गशालालक्षणम् ५० मन्त्रियुवराजभवनलक्षणम् ५१ ग्रामगृहनिर्माणक्रमः -५२ चातुर्वर्ण्यगृहाणां विशेषतः लक्षणम् ५३ कवाटार्गळादिलक्षणम् ५४ सोपानलक्षणम ५५-५७ एकशालाद्विशालाब हुशालालक्षगम् ५८ पीठिका वेदिकालक्षणम् ५९ पोतिकालक्षगम् ६० चत्वरलक्षणम् ६१ सन्धिबन्धलक्षणम् ६२ सर्वविधावरणलक्षणम् ६३ लुपालक्षगम् ६४ स्तम्भलक्षणम् ६५ धान्यगृहलक्षणम् ६६ गोशालालक्षणम् विषय: ६७ ग्रामपुरद्वारलक्षणम् ६८-६९ मार्गमार्गशालालक्षणम् मार्गविश्रान्तिस्थानकल्पनलक्षणम् ७० ७१ विशेषभवनलक्षणम् ७२ देवप्रासादलक्षणम् ७३ गर्भगृहलक्षणम् ७४ शतस्तंभ मण्डपलक्षणम् ७५ विमानलक्षणम् पुटाः ५२३-५३३ ५३४-५४४ ५४५-५५६ ५५७-५६८ ५६९.५७४ ५७५-५७९ ५८०-५९० ५९१-६०२ ६०३-६०८ ६०९-६१७ ६१८-६२५ ६२६-६३३ ६३४-६३७ ६३८-६५० ६५१-६५६ ६५७-६६३ ६६४-६६८ ६६९.६७५ ६७६-६८१ ६८२-६९२ ६९३-६९९ ७००-७०९ ७१०-७२९ ७३०.७३८
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy