SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ४० नवा भूरथवा पूर्व प्रजाध्युषितभूर्यदि ॥ ३ ॥ नरेन्द्रैग्रम निर्माणकार्यार्थ स्वीकृता भवेत् । वास्तुनाथार्चनं शस्तं श्रोत्रियैर्वेदपारगैः ॥ ४ ॥ पुण्याहं वाचयेत्पूर्व विप्रैरागमवेदिभिः । प्रोक्षये तज्जलैर्दिव्यैरशान्तिहोमं च कारयेत् ॥ ५॥ वास्तुस्वरूपं विज्ञाय हेमगन्धाक्षतादिभिः । वास्तुनाथार्चनं कुर्यात्कारयेद्वा द्विजोत्तमैः || ६ || भूदेवीमर्चयेत्पश्चाद्गन्धपुष्पाक्षतादिभिः । तदनुज्ञां समासाद्य शुभकाले प्रसन्नधीः ॥ ७ ॥ भूसमीकरणं कार्यं महोक्षैश्वेतवर्णकैः । बलिकर्मविधानञ्च राष्ट्र्क्षेमकरं भवेत् ॥ ब्राह्मगान्भोजयेत्पश्चात्तोषये दक्षिणादिभिः ॥ ८॥ अनन्तरकरणीयमाह नवेति | आदी स्वेनैव गृहीता नवीना भूमिर्वा पूर्वमेव जलवासान्विता वा भूमिर्यदि तावन् पुरनगर निर्माणाय यदि गृह्येत, तर्हि नराधिपो वा यजमानो वा तादृशभूमौ शयानस्य वास्तुनाथस्यार्चनं वेदविद्भिर्ब्राह्मणोत्तमैर्यथाविधि कारयेदित्यर्थः ॥ ४ ॥ तदनन्तरकरणीयमाह पुण्याहं वाचयेदित्यादिना - पुण्याहवाचनजलसंप्रोक्षणवास्तुनाथाच नवलिकर्मविधानानि शास्त्र
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy