SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ २६ गवाक्षस्थूलडोलानां तिर्यग्दारुकलापिनाम् । सोपानानाश्च खट्वानां प्रतिमानां निवेशिनाम् ।। पीठानां फलकानाञ्च स्तंभानां च शिखण्डिनाम् । वर्तुलानां पूतिकानां तन्तुवाजिककुंभिनाम् ॥ १६ ॥ मधिपतय इति केचित् । मतान्तरे तु देववास्तुवन्मनुष्यवास्तु . भूमेनगरपुरग्रामनिर्माणाद्यारम्भकाले च तेषां पूजनं बलिदानं च शस्तमिति तेषां नामानि ग्रन्थान्तरे द्रष्टव्यानि ।। केषुचिद्देशेषु नगरपुरग्रामगृहादिवास्तुनिर्माणसमये दिवानेवमर्चयन्ति । तेषां नामानि यथा - अमिः, विवस्वान , दौवारिकः, मित्रः, यमः, चन्द्रः, शेषः, ईशान इति प्राच्याद्यष्टदिग्देवक्रमः । देशान्तरे तु वास्तुभूम्याः सीमान्ते पुरन्दरादीनष्टौ लोकपालानेवमचंयन्तीति शिष्टाचारविशल्पिवर्याणामाशयश्च वोध्यः आम्रातकादिवृक्षजातकार्यमाह- गवाक्षेति । गवाक्षः प्रसिद्धः । पटलायुपरितनभारधारी स्थूलनामको दारुविशेषः । डोलार्थस्सुगमः । तिर्यग्दारुः पूर्वोक्तपटलादिभारवाही तदपेक्षया सूक्ष्मो दारुविशेषः (asi-naari)। कलापिनस्तायत् द्वारोभयपक्षयोश्शोभार्थ कल्प्यमानाः छदिविशेषाः बहुचित्रचित्रिताझाः । सोपानादयः प्रसिद्धार्थाः । शिखण्डिनः स्तंभेषु उपरि शोभार्थ, भारवहनार्थं च कल्पिता दारुखण्डाः । वर्तुलास्तादृशदारोरधः 1. Beam.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy