SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चतुर्व प्रकाश यथा तषिवेहोऽयं शकटामा प्रगच्छति। मोक्षाज्यपसनं यावदाहारो ब्रमणोपमः॥४९॥ एषाक्षम्रक्षणीवृत्तिः प्रशस्या चरणागमे । इत्थ वीक्षाधनित्यं सुरक्ष्याः पञ्चवृत्तयः ॥५०॥ स्वस्याहारनिमित्तं यः साधं गृह्णाति साधनम् । एषणासमितिस्तस्य चिन्तनीयास्ति भूतले ॥५१॥ अर्थ-जिस प्रकार अक्षपर ( चाकके छिद्रमें स्थित भौरापर) म्रक्षण-ओगन लगा देनेसे गाडी अपने लक्ष्य स्थान तक चली जाती है उसी प्रकार गाडोके समान मुनिका यह शरीर मोक्षरूपी नगरको ओर जा रहा है, आहार इसके लिये ओगनके समान है। चरणानुयोगमे यह अक्षम्रक्षण-वृत्ति प्रशंसनीय मानो गई है। इस प्रकार दीक्षाके धारक मुनियोको इन पाच वृत्तियोका अच्छी तरह पालन करना चाहिये। जो मुनि अपने आहारके निमित्त साधन-सामग्री चौका आदि साथ लेकर चलते हैं उनकी ऐषणा समिति पृथिवीतलपर चिन्तनीय है ॥ ४८-५१॥ अब आदान-निक्षेपण समितिकी चर्चा करते हैं शौचोपकरणं कुण्ठी पिच्छं संयमसाधनम् । ज्ञानोपकरणं शास्त्रमिति साधुपरिप्रहः ॥ ५२ ।। मावाने क्षेपणे चैषां या साधो सावधानता। सैखाद्यावाननिक्षेपसमितिः परिकथ्यते॥५३॥ बलाहकावली दृष्ट्वा गगने श्यामलप्रभाम् । मध्येमध्ये च पर्जन्ती विद्युत्स्फतिचमत्कृताम् ॥ ५४ ॥ पिच्छपकित समास्फाल्य नत्यन्त केफिनो बने। स्वयमुज्सन्ति पिच्छानि तान्यावाय वनेचराः ॥ ५५॥ वितरन्ति मनुष्येभ्यस्ते चावाय तपस्विनाम् । पिच्छिकानिमितेहेतोः सड्घेषुप्रेषयन्ति च ॥५६ ॥ तेभ्यः पिच्छस्य निर्माणं स्वयं कुर्वन्ति साधवः। पिच्छिकानां मृदुस्पर्शो जीवानां नैव पौडकः ॥ ५७ ॥ अतो विगम्बरः साधुः स्वीकुरुते तमेव हि। गाणीच वकानां च पक्षाः पिच्छतया क्वचित् ॥ ५८॥ गृहीतः केन चिज्जातुन तत्पक्षः सनातनः । नारिकेलेन काष्ठेन कुण्डी या हि विधीयते ॥ ५॥
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy