SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सम्यचारित्र-चिन्तामणिः गतिमेवेन जीवानां चततः सन्ति जातयः। श्वानतिर्यङ्न वेवाना भेवतो भववासिनाम् ॥ ९॥ रत्नप्रभाविभेवेन श्वाधाः सप्तविधा मताः। रहन्ते ते महादु.ख सुचिरं पापयोगतः ॥१०॥ एते पञ्चेन्द्रियाः सन्ति नियमेन च संझिनः । अकालमरणं नास्ति नारकाणां कदाचन ॥११॥ अर्थ-जीव-जातियोके ज्ञान बिना हिसा पापका त्याग नहीं हो सकता, इसलिये जीव-जातियोका कुछ कथन करता हूँ। नारकी, तिर्यञ्च, मनुष्य और देवोके भेदसे गति अपेक्षा ससारी जोवोको चार जातियाँ हैं। उनमे रत्नप्रभा आदिके भेदसे नारको सात प्रकारके माने गये हैं। वे नारकी पापके योगसे चिर-कालतक महान् दुख भोगते हैं । ये नारको नियमसे पञ्चेन्द्रिय और सज्ञो होते हैं। इनका कभी अकालमरण नही होता ।। ८-११॥ आगे तिर्यञ्चगति सम्बन्धी जीवोका वर्णन करते हैं एकेन्द्रियादिभेदेन तिर्यञ्चः पञ्चधा मताः । एकाक्षाः स्थावरा. सन्ति द्वघमाधास्तु असा मताः॥१२॥ पृथिव्यप्तेजसा भेदा तरवारबोश्च भेवतः। स्थावराः पञ्चषा. सन्ति नानादुःखसमन्विताः ॥ १३ ॥ पृथिवी पृथिवीकाय पृथिवोकायिक एव च। पृथिवीजोय इत्येतत् पृथ्वीकायचतुष्टयम् ॥ १४ ॥ जल हि जलकायश्च जलकायिक एव च। जलजीव इति शेयं जलकायचतुष्टयम् ॥ १५ ॥ अनलोऽनलकायश्चानलकायिक एव च। अनलजीव इस्येतेऽनलकार्याश्चतुविधा. ॥ १६ ॥ वायुर्हि वायुकायश्च वायुकायिक एव च। वायुकायो हि विज्ञया वायुकायाश्चतुर्विधाः॥ १७ ॥ तरह तरुकायश्च तहकायिक एव च। तरुकाय इति शेयाश्चतुर्धास्तरुकायिका. ॥ १८॥ पृथिवीकायिकजीवेन त्यक्तो यः कलेवर. । पृथ्वीकायः स विज्ञेयः पृथ्वी सामान्यतो मता ॥ १९॥ पृथ्वीवेहस्थितो जीव पृथ्वोकायिक उच्यते । पृथिव्यां जन्म संघ जोवो यश्च समुद्यतः॥२०॥
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy