SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ दशम प्रकाश आगे आयिकाओको विधिका वर्णन करते हैं अथार्याणां विधि वक्ष्ये भामानां हितसिद्धये। यथागम यथाबुद्धि प्रणिपत्य मुनीश्वरान् ॥ ३ ॥ जीवाः सम्यक्त्वसंपन्ना मृत्वा नार्यो भवन्ति नो। तथापि ताः स्वय शुद्धघा लभन्ते सुदृशं पराम् ॥ ४ ॥ सीता सुलोचना राजी मत्याचा बहवः स्त्रियः। विकृत्यार्यावत नून प्रसिक्षा सन्ति भूतले ॥ ५ ॥ अर्थ-अब स्त्रियोके हितको सिद्धिके लिये मुनिराजो को नमस्कार कर मैं आगम और अपनी बुद्धि के अनुसार आर्यिकाओकी विधि कहूंगा। यद्यपि सम्यग्दृष्टि जीव मरकर स्त्रियो मे उत्पन्न नही होते अर्थात् स्त्रो पर्याय प्राप्त नहीं करते तथापि भावशुद्धिसे वे स्त्रियाँ स्वय उत्कृष्ट, औपशमिक अथवा क्षायोपशमिक सम्यग्दर्शन प्राप्त कर लेती है। सोता, सुलोचना और राजीमतो आदि बहुत स्त्रियाँ आयिकाके व्रत धारणकर निश्चित हो भूतल पर प्रसिद्ध हुई है ॥ ३-५ ॥ अब आगे कुछ निकट भव्यस्त्रिया श्री गुरुके पास जाकर आयिकादोक्षाको प्रार्थना करतो है काश्चन क्षीण ससारा विरक्ता गृहमारतः । विरज्य भवभोगेभ्यो गुरु पादान् समाश्रिताः॥ ६ ॥ निवेदयन्ति तान् भक्त्या भीताः स्मो भवसागरात्। हस्तावलम्बन दत्त्वा भगवस्तारय द्रुतम् ।। ७ ॥ न सन्ति केचनास्माकं न वयं नाथ कस्यचित् । इमे संसारसम्भोगा भान्ति नो नागसन्निभाः ॥ ८ ॥ एषो विष प्रभावेण चिरात् सम्मूच्छिता वयम् । अद्यावधि न विज्ञातं स्वरूपं हा निजात्मनः ।। ९॥ जातादृष्टस्वभावाः स्मो देहाद भिन्नस्वरूपकाः । एतद् विस्मृत्य सर्वेषु भ्रान्ताः स्वत्वधिया चिरात् ॥ १० ॥ पुण्योदयात्पर ज्योति. सम्यक्त्वं मार्गदर्शकम् । अस्माभिर्लब्धमस्त्यत्र पश्यामस्तेन शाश्वतम् ॥११॥ आस्मानं सुखसम्पन्न ज्ञानदर्शनसयुतम् । एतल्लडध्या वयं तृप्ताः सततं स्वात्मसम्पदि ॥ १२॥ अतो विरज्य मोगेभ्यो भवन्तिकभागताः। प्रार्थयामो वय भूयो भूयो बीक्षा प्रदेहि नः।। १३ ॥
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy