SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सम्यक्चारित्र-चिन्तामणिः तप है । यह तप समयको अवधि लेकर किया जाता है तथा कर्मक्षय करने में समर्थ है। इनकी विधि बाह्यमें दिखाई देती है तथा कहीं पर बाह्य अन्य लोगोंके द्वारा भी किये जाते हैं। इसलिये ये उपवासादि, बाह्य तप कहे जाते हैं ॥ ६१-७२ ॥ आगे आभ्यन्तर तपोंका वर्णन करते हुए प्रायश्चित्त तपका कथन करते हैं असोऽन्तस्तपसां मेवा वर्ण्यन्ते यथागमम् । प्रायश्चित्तादिभेदेन तेऽपि षोढा निरूपिताः ॥ ७३ ॥ कृतापराधशुद्धपर्यं यत्तपः प्रविधीयते । गुरोराज्ञां पुरोधाय प्रायश्चित्तं हि तम्मतम् ॥ ७४ ॥ आलोचनाविमेदेन नवधा तदपि मिद्यते । गुरोरग्रे विनीतेन साधुना निश्छलतया ।। ७५ ।। प्रोक्ता ह्यालोचना प्राशेः स्वकीयागो निवेदनम् । स्वतः स्वस्यापराधानां यन्मिथ्याकरणक्रिया ।। ७६ ।। प्रतिक्रमः स विज्ञेयः स्थितिबन्धापसारकः । एतद्द्वयं विधीयेत स्मस्तदुभयं मतम् ॥ ७७ ॥ कृत्वावधि मुनेः सङ्खात् या पृथक्करणक्रिया । विवेको नाम तज्ज्ञेयं प्रायश्वितं मनीषिमि ॥ ७८ ॥ कृत्वा कालावधि साघोर्या कायोत्सर्जनक्रिया | व्युत्सर्ग. स च विशेयो निशायां निर्जनस्थले ।। ७९ ।। अङ्गीकृत्य गुरोराज्ञामुपवासो प्रायश्चितधिया पस्मिस्तत्तपः अपराधस्य वैषम्यं दृष्ट्वा यत्र विधीयते । सागसः साधुवर्गस्य बोलाछेवो हि सूरिणा ॥ ८१ ॥ बेवाभिधानं तज्ज्ञेयं प्रायश्वितं तपस्विमिः । विधीयते । परिगीयते ॥ ८० ॥ सापराधो मुनिर्यत्र सङ्घान् निःसार्यते क्वचित् ॥ ८२ ॥ परिहाराभिधानं तत् प्रायश्वितं निगद्यते । घोरापराधं संवृश्य पुनर्वीक्षा विधीयते ॥ ८३ ॥ हिमस्तदुपस्थापनम् । सागस: सूरिवर्येण प्रायश्चित्तमिवं शास्या Racqqqciga: 11 GY || अर्थ - अब इसके आगे आगमके अनुसार आभ्यन्तर तपोंके भेद कहे जाते हैं । वे आभ्यन्तर तप प्रायश्चित्त आदिके भेद से छह प्रकार
SR No.010138
Book TitleSamyak Charitra Chintamani
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherVeer Seva Mandir Trust
Publication Year1988
Total Pages238
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy