SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 12 मंगलाणं च सर्वेषा, प्रथमं भवति मंगलं। ॐ ह्रीं श्रीं अहं जये विजये, अहं परमात्मने नमः। कमलप्रभ सूरीद्र भाषितं जिनपजरम् ॥3॥ एकभुक्तोपवासेन विकालं य पठेदिवम् । मनोभिलषित सर्व, फल स लभते प्र.वं ।। भशायी ब्रह्मचर्यण, क्रोधलोभविज्जितः। देवता पवित्रात्मा, षण्मासर्लभते फलं ॥4॥ अर्हन् स्थापयेन्यूनि-सिद्ध चक्षुर्ललाटके। आत्तार्यश्रोवयोमध्ये, उपाध्यायन्तु नासिके ॥5॥ साधुवदं मुखस्याने मनःशुद्धि विधाय च । सूर्य वदनिरोधेन सुधी सर्वार्थसिद्धये ॥6॥ दक्षिणे मदनद्वेषी धामपावें स्थितो जिनः। अगसधिषु सर्वज्ञ, परमेष्ठी शिवकरः ॥7॥ पूर्वस्यां जिनो रक्षेत आग्नेय्यां विजितेन्द्रिय । दक्षिणस्यां पर-ब्रह्म, नैऋत्यां च त्रिकालवित् ॥8॥ पश्चिमाया जगन्नाथो, वायव्ये परमेश्वर । उत्तरां तीर्थकृत्सर्व, ईराने च निरंजन ॥9॥ पाताल भगवान्नाहन्नाकाशे पुरुषोत्तमः । रोहिणी प्रमुखादेव्यो रक्षतु सकल कुलम् ॥10॥ ऋषभो मस्तकं रक्षेदजितोऽपि विलोचने। सभव' कर्णयगले, नासिका चाभिनन्दन ॥11॥ ओष्ठौ श्री सुमति रक्षेत्, दंतापम प्रभोविभुः। जिह्वा सुपार्श्वदेवोऽय, तालु चद्रप्रभामिध ॥12॥ कळं श्री सुधिधिरक्षेत हृदयं श्री सुशीतल । श्रेयासो वायगलं, वासुपूज्य कर-द्वयं ।।13॥ अंगुली विमलो रक्षत, अनंतोऽसौ नखानपि। श्री धर्मोप्युदरास्थीनि, श्री शांतिनाभिमडल ॥14॥ श्री कुथो गुह्यक क्षेत्, अरो रोमकटीतले। मल्लिहरू पृष्टिवंशं, पिंडिका मुनिसुव्रत ॥15॥ पादांगुलिनमो रक्षेत्, श्री नेमोश्चरण द्वयम् । श्री पार्श्वनाथः सर्वांगं बईमानश्चिदारकम् ॥16॥ पृथ्वी जल तेजस्क, वारवाकाशमयं जगत् ।। रक्षवशेषमापेभ्यो, वीतरागो निरंजन ॥17॥
SR No.010134
Book TitleNavkar Mahamantra Vaigyanik Anveshan
Original Sutra AuthorN/A
AuthorRavindra Jain, Kusum Jain
PublisherKeladevi Sumtiprasad Trust
Publication Year1993
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy