SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मदरास व मैसूर प्रान्त | [ ५७ वेराजमान थी । यह मूर्ति अब अर्काट जिलेके चीतम्बूर मंदिरमें है जहां दि० जैन भट्टारक महाराज रहते हैं - इस मूर्तिके सम्बन्धमें तामीलमें एक स्तोत्र प्रसिद्ध है सो यहां दिया जाता है नेमिनाथस्तोत्रम् | श्रीभदाकृतिभासुरं जिनपुंगवं त्रिदिवागतं । बामनादिपुरे गतं मइलापुरे पुनरागतं ॥ हेमनिर्मितमंदिरे गगनस्थितं हितकारणं । नेमिनाथमहं चिरं प्रणमामि नीलमहस्विषं ॥ १ ॥ कामदेव सुपूजितं करुणालयं कमलासनं । भूमिनाथसमचितं भुत्कीतपादसरोरुहं ॥ भीमसागरपद्ममध्यसमागतं महलापुरे । नेमिनाथमहं चिरं प्रणमामि नीलमहत्विषं ॥ २ ॥ पापनाशकरं परं परमेष्टिनं परमेश्वरं । कोपमोहविवर्जितं गुरुरुग्मणिविविधार्चितं ॥ दीपधूप सुगंधि पुष्पजलाक्षतैः मइलापुरे । नेमिनाथमहं चिरं प्रणमामि नोलमहस्विषं ॥ ३ ॥ नागराजन रामराधिपसंगता शिवतार्चनै । रसागरे परिपूजितं सकलार्चनैः समनीश्वरं ॥ रागशेषमशोकिनं वरशासनं मइलापुरे । नेमिनाथमहं चिरं प्रणमामि नोलमहस्विषं ॥ ४ ॥ वीतरागभयादिकं विविधाथं तत्त्वनिरीक्षणं जातबोधसुखादिकं जगदेहनाथमलं कृतं ॥ भूतभव्यजनाम्बुजद्वयभास्करं महलापुरे | नेमिनाथमहं चिरं प्रणमामि नोलमहस्विषं ॥ ५ ॥ वीरवारजनं विभुं विमलेक्षणं कमलारदं । धीरधीरमुनिस्तुतं त्रिजगदद्भुतं पुरुषोतमं ॥
SR No.010131
Book TitleMadras aur Maisur Prant ke Prachin Jain Smarak
Original Sutra AuthorN/A
AuthorMulchand Kishandas Kapadia
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages373
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy