SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन स्मारक। दूसरो ओर। सन्मतिः सप्तनामा...... ...... ना गौतमा...... ...... तस्य जातो भट्टारक.., ( तीन लाइन नहीं ) श्री मलधारी...... श्रीमद द्रमिलसंघ...... तीसरी बाजू( ९. लाइन नहीं ) ...... जितसेन पंडित...... ...... दिवोकस्तुत:तर्कव्याकरणागमादिविदितस्त्रविश्यविद्यापतिः... । ...मूलप्रतिपालकोगुणगुरुर्विद्यागुरुयस्य सः ॥ श्रीचन्द्रप्रभनामतो मुनिपतेः सिद्धांतपारंगतो । ...चंद्राजितसेनदेवमुनिपो व...म्पताम् प्राप्तवान् ॥ श्रीमत्वैविध्यविद्यापतिपदकमलाराधनालन्धबुद्धिस् । सिद्धा...णिधानःविसरदमृतस्त्राद...टप्रमोद ॥ दिक्षारक्षा सुपक्षा...मकृतिनिपुनस्संततम्भव्यसेव्यम् । सोयम् दाक्षिन्यमूर्ति गतिविजयते वासुपूज्यः वृतीन्द्रः॥ नमः ...तिमिरमित्रस्सद्गुरुस्सच्चरित्रः । विबुधवनसुचैत्रः पुण्यसम्पूर्णगात्रः ॥ जिननिगदितसूत्रर्या...सा सत पवित्रस । स जयतिगुण......साम चन्द्रप्रभोत्र ॥ चौथी तरफ । नमोस्तु : स्वपरमतविकासस श्रीसुतः कंठपाशो । नमितगुणगणेशः भव्यबोधोपदेशः ॥ श्रुतपरमनिवेशस् शुद्धमुक्तयंगनेशः । जयति वरमुनीशम् मरिचन्द्रप्रभेश: ॥
SR No.010131
Book TitleMadras aur Maisur Prant ke Prachin Jain Smarak
Original Sutra AuthorN/A
AuthorMulchand Kishandas Kapadia
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages373
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy