SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ २७ जीवोsस्ति वेति सूरिप्रश्नसहस्रं प्रवक्ति षष्टिगुणम् । लक्षद्धयाटविंशति सहस्रपदपद्धतिर्यत्र ॥ ८ ॥ व्याख्या प्रज्ञप्तिरिमां यजामि जलचन्दनाक्षतप्रसवैः चरुदीपधूपसुफलैर्विमुक्तिफलहेतवे सततम् ॥ ९ ॥ ओं ह्रीं व्याख्यामज्ञप्तये जलं निर्वपामीति स्वाहा | ( इसीप्रकार चंदनादि ७ द्रव्य भी चढाना ) जिनपतिगणपतिसुकथज्ञातृकथापञ्चलक्षपदसहिता षट्पञ्चाशत्सत्पदसहस्रसमिता च पूज्यते सुबुधैः ॥ ओं ह्रीं ज्ञातुकथाङ्गाय जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि भी चढाना ) लक्षैकादशसप्ततिसहस्रपदसंयुतं यजामि सदा । आह्निकसद्व्रतकथकं विनयेनोपासकाध्ययनम् ॥ ११ ॥ ओं ह्रीं उपासकाध्ययनाय जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना ) शून्यत्रयाष्टनेत्रत्रिनेत्रमर्चामि चान्तकृद्दशकम् । उपसर्गादाप्तशिवं प्रतितीर्थं चान्तकृद्द चकम् ॥ १२॥ा ओं नहीं अन्तकृद्दशाङ्गाय जलं निर्वपामीति स्वाहा | ( इसीप्रकार चंदनादि चढाना ) द्विनवतिलक्षचतुर्युतचत्वारिंशत्सहस्रपदसहितम् तद्वदनुत्तरपददं यजाम्यनुत्तरजनुर्दशकम् ॥ १३ ॥ ।
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy