SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३२ त्रैवर्णिकोऽभिरूपाङ्गः सम्यग्दृष्टिरणुव्रती । चतुरः शौचवान्विद्वान योग्यः स्याजिनपूजने ॥२॥ न शूद्रः स्यान्नदुईष्टिर्न पापाचारपण्डितः। न निकृष्टक्रियावृत्तिातंकपरिदृषितः ॥३॥ नाधिकाङ्गो न हीनाङ्गो नातिदीर्घो न वामनः । नाऽविदग्धो न तन्द्रालु ऽतिवृद्धो न बालकः ॥ ४ ॥ नातिलुब्धो न दुष्टात्मा नाऽतिमानी न मायिकः । नाऽशुचिर्न विरूपाङ्गो नाऽजानन जिनसंहिताम् ॥५॥ निषिद्धः पुरुषो देवं यद्यर्चेत् त्रिजग प्रभुम् । राजराष्ट्रविनाशः स्यात्कर्तृकारकयोरपि ॥६॥ तसाद्यनेन गृह्णीयात्पूजकं त्रिजगद्गुरोः । उक्तलक्षणनेवायः कदाचिदपि नाऽपरम् ॥ ७॥ "यदीन्द्रवृन्दार्चितपादपंकजं जिनेश्वरं प्रोक्तगुणः समर्चयेत् । नृपश्च राष्ट्रं च सुखास्पदं भवेत् तथैव कर्ता च जनश्च कारकः ॥८॥ भावार्थ इसका यह है कि, “हे राजन् , मैं अब श्रीजिनभगवानके वचनानुसार पूजकका लक्षण कहता हूं, उसको तुम सुनो । “जो तीनों वर्णो मेंसे किसी वर्णका धारक हो, रूपवान हो, सम्यग्दृष्टि हो, पंच अणुव्रतका पालन करनेवाला हो, चतुर हो, शौचवान् हो और विद्वान् हो वह जिनदेवकी पूजा करनेके योग्य होता है । (परन्तु) शूद्र, मिथ्यादृष्टि, पापाचारमें प्रवीण, नीचक्रिया तथा नीचकर्म करके आजीविका करनेवाला, रोगी, अधिक अंगवाला, अंगहीन, अधिक लम्बेकदका, बहुत छोटेकदका (वामना), भोला वा मूर्ख, निद्रालु वा आलसी, अतिवृद्ध, बालक,
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy