SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ महावासा | रागो दोसो मोहो हास्सादी-णोकसायपरिणामो । थलो वा सहमो वा असुहमणोति य जिणा वेति ॥ ५२॥ पो . पारस' . रागः द्वेषः मोहः हास्यादि-नोकषायपरिणामः । स्थूलः वा सूक्ष्मः वा अशुभमन इति च जिनाः ब्रुवन्ति ॥५२॥ अर्थ-राग, द्वेष, मोह, हास्य, रति, अरति, शोक, भय, जुगुप्सा, स्त्रीवेद, पुरुषवेद, और नपुंसकवेदरूप परिणाम भी चाहे वे तीव्र हों, चाहे मन्द हों, अशुभमन है, ऐमा जिनदेव कहते हैं। भत्तिच्छिरायचोरकहाओ वयणं वियाण असुहमिदि । बंधणछेदणमारणकिरिया सा असुहकायेत्ति ॥ ५३ ॥ भक्तस्त्रीराजचौरकथाः वचनं विजानीहि अशुभमिति । बन्धनछेदनमारणक्रिया सा अशुभकाय इति ॥ ५३ ।। अर्थ-भोजनकथा, स्त्रीकथा. राजकथा, और चोरकथा करनेको अशुभवचन जानना चाहिये । और बाँधने, छेदने और मारनेकी क्रियाओंको अशुभकाय कहते हैं। मोत्तूण असुहभावं पुव्वुत्तं णिवसेसदो दव्वं । वदसमिदिसीलसंजमपरिणामं सुहमणं जाणे५४|| मुक्त्वा अशुभभावं पूर्वोक्तं निरवशेषतः द्रव्यम् । व्रतसमितिशीलसंयमपरिणामं शुभमनः जानीहि ॥ ५४ ॥
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy