________________
w.t.t.tutetotstatutet.tet-totatutetst.ttotatutetitutetet.in
जैनग्रन्थरत्नाकरे
tttttttttt.ttttttt.tt.
++++.............................t.t.
t
ए करनी सब निफल, होय विन भावना । ज्यों तुप बोए हाथ, कछु नहिं आवना ।। ८८ ॥
वैरागाधिकार ।
हारिणी। यदशुभरजःपाथो दृप्नेन्द्रियद्विरदाङ्कशं ___ कुशलकुसुमोद्यानं माद्यन्मनःकपिशाला । विरतिरमणीलीलावेश्म स्मरज्वग्भेषजं शिवपथरथस्तद्वैगम्यं विमृश्य भवाभयः ॥ ८९ ॥
घनाक्षरी । अशुभता धृर हरवकों नीर पूर सम.
विमल विग्न कुलयको सुहाग है । उदिन मदन जुर नागवकों जुगकुश,
असगज यमनको अकुगको दाग है ॥ चंचल कुमन कपि गेकवको लोहफन्द.
कुगल कुलम उपजायवको बाग है। मृधा मोक्षमाग्ग चलायवको नामी ग्थ. मोहिनकारी भयभवन विगग है ।। ८ ।।
वसन्ततिलका। चण्डानिलः स्फुरितमन्दचयं दवानि
वृक्षवज तिमिग्मण्डलमकंबिम्बम् । वनं महानिवहं नयते यथान्तं
वैगग्यमकर्माप कर्म तथा समग्रम् ॥ १० ॥ -
2 Tiwww
t.ttt.tt.tt.ttt.t.t.tttt.r, tot.tter , tret.t. I....tt.tituttitrint.tity
+