________________
जैनमन्थरत्नाकरे
सांपके बदन जैसैं अमृत न उपजत; कालकूट खाये जैसैं जीवन न जानिये ॥ कलह करत नहिं पाइये सुजस जैसैं; बाढ़तरसांस रोग नाश न बखानिये । प्राणी बधमांहि तैसै धर्मकी निशानी नाहि, याहीतैं बनारसी विवेक मन आनिये ॥ २७ ॥ शार्दूलविक्रीडित |
आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुचैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ ३१ मात्रा सवैया छन्द ।
१४
दीरघ आयु नाम कुल उत्तम गुण संपति आनंद निवास । उन्नति विभव सुगम भवसागर; तीन भवन महिमा परकास || भुजबलवंत अनंतरूप छवि; रोगरहित नित भोगविलास || जिनके चित्तदयाल तिन्होंके, सब सुख होंहि बनारसिदास ||
सत्यवचन अधिकार |
विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं
मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् २९
to texte testert intelectaste test bat
lete interntetette